Saturday, 4 April 2015

श्री गणेशाय नम:

                             श्री गणेशाय नम: 



श्री गणेशाय नम: 






श्री गणपति स्त्रोत्रम 




ॐ नमो विघ्नराजाय सर्वसौख्य प्रदायिने, दुश्टारिश्टा विनाशाय पराय परमात्मने ।1।
लम्बोदरं महावीर्यँ  नागयज्ञोप शोभितम, अर्धचंन्द्रं धरं देवं विघ्नव्यूह विनाशनम, ।2।
ॐह्राँ ह्रीं ह्रूं ह्रें ह्रौं ह्र:  हेरम्बाय नमोनम: , सर्वसिद्धि प्रदोऽसिस्त्वम, सिध्दीबुध्दी प्रदो भव ।3।
चिन्तितार्थ प्रदस्त्वं हि सततं मोदक प्रिय: ,सिन्दूरारूण नेत्रं च पूजितो वरदायक:  ।4।
इदं गणपति सत्रोत्रं य:पठेत भक्तिमान, नर: , तस्य देहं च गेहं स्वयं लक्ष्मीर्न मुंचति ।5।












संकट नाशन-गणेश स्त्रोत 




प्रणम्य शिरसा देवं गौरीपुत्र विनायकम। भक्तावासं स्मरेन्नित्यं आयु:कामार्थ सिध्द्ये।1।
प्रथमं वक्रतुंडं च ह्येक दंतम द्वितीयकम्। त्रितीयं क्रष्ण पिंगाक्षं गजवक्त्रं चतूर्थकम ।2।
लम्बोदरं पंचमं च षष्ठम विकटमेव च । सप्तमं विघ्नराजं च धूम्रवर्ड तथाष्टकम  ।3।
नवमं भालचन्द्रं च दशमं तु विनायकम । एकादशं गणपति द्वादशंन तु गजाननम ।4।
द्वादशेतानि नामानि त्रि संन्ध्यं य:पठेन्नर:।न च विघ्न भयं तस्य सर्व सिध्दी करंपरम्।5।
दाष्टिद्र्व्यं भयं किंचित नराणां चन पश्यति। अभयं कर मिष्टान्नं नराणां पापनाशनम ।6।
विद्यार्थी लभते विद्याम धनार्थी लभतेधनम। पुत्रार्थी लभते पुत्रम मोक्षार्थी लभते गतिम ।7।
जपेद गणपतिस्त्रोत्रं षडभिर्मासे फ़लंलभेत । संवत्सरेण सिध्दिं च  लभते  नात्र संशय: ।8।
अष्टाभ्यो ब्राह्मणेभ्यस्च लिखित्वा य:समर्पयेत। तस्य विद्या भवत्सर्वा गणेशस्य प्रसादत:।9।












गणेशपंचरत्नम          




मुदा करोत्तमोदकं सदा विमुक्तिसाधकं, कलाधरवतंसकं विलासिलोकरन्जकम । 
अनायकैकनायकं विनाशितेभदैत्यकं , नताशुभाशुनायकं नमामि तं विनायकम ।1।
नतेतरातिभीकरं  नवोदितार्कभास्वरं ,  नमत्सुरारिनिर्जरं  नताधिकापदुध्दरम ।

सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं , महेश्वरं तमाश्रये परात्परं निरन्तरम ।2।

समस्तलोकशंकरं निरस्तदैत्य कुन्जरं ,दरेतरोदरं  वरं    वरेभवक्त्रमक्षरम ।

क्रपाकर  क्षमाकरं मुदाकरं यशस्करं, नमस्करं नमस्क्रतां नमश्करोमि भास्वरम ।3।
अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं,  पुरारिपूर्वनन्दनं  सुरारिगर्वचर्वणम 

प्रपंचनाशभीषणं  धनंजयादिभूषणं  ,  कपोलदानवारणं भजे पुराणवारणम  ।4।

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मज-मचिन्त्यरूपमन्तहीनमन्तरायक्रन्तनम ।
ह्र्दन्तरे निरन्तरं वसन्तमेव योगिनां ,तमेकदन्तमेव तं विचिन्तयामि संततम ।5।
महागणेशपंचरत्नमादरेण योSन्वहं , प्रगायति प्रभातके ह्र्दि स्मरन गणेश्वरम ।

अरोगतामदोषतां सुसाहितीं सुपुत्रतां , समाहितायुरष्टभूतिमभ्युपैति सोSचिरात ।6।

No comments:

Post a Comment